B 331-10 Nakṣatramālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/10
Title: Nakṣatramālā
Dimensions: 25 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1157
Remarks:
Reel No. B 331-10 Inventory No. 45294
Title Nakṣatramālāṭīkā
Remarks This is the commentary on the basic text Nakṣatramālā.
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.5 cm
Folios 19
Lines per Folio 10–13
Foliation figures in the upper left-hand margin under the abbreviation nakṣatra. tī. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 4/1157
Manuscript Features
The date in the MS represents the date in which the text was written.
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ ||
vātātmajam ahaṃ vande rāmāyaṇakathāpriyam ||
tatpūrakaṃ tadarthajñaṃ tajjīvanam atiṃdriyaṃ || 1 ||
vande haṃ (6) rāmavālmīkī rāmāyaṇakṛtāv ubhau.
karmaṇā vacasā caiko ʼnyo ʼnyo nyānandadāyakau 2 (fol. 1v5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
namaskṛttya hariṃ rāmaṃ vālmīkiṃ pavanātmajaṃ ||
nakṣatramālāvivṛtiṃ karomi sukhabodhinīṃ || 1 ||
vātātma(2)jam iti vātātmajaṃ hanumantam ahaṃ vande kiṃviśiṣṭaṃ sundarakāṇḍātmakasamudralaṃghanādicaritais tatpūrakaṃ. rāmāyaṇapū(3)rakaṃ. tad iti rāmāyaṇajīvanaṃ spaṣṭam anyat. 1 (fol. 1v1–3)
«End of the root text:»
rāmāyaṇārtham akhilaṃ (8) laghusaṃgṛhītaṃ
gāyatravarṇabhaṇitaṃ prapaṭhaṃti nityaṃ.
te putrapautradhanaśāstravinodayuktā
dīrghāyuṣo bhuvi bhave(9)yur anupramuktāḥ 41
bhīṣmātmajo haṃ raghunāthanāmā
tannāmā keśena hṛdā niyuktaḥ
rāmāyaṇāṃtargatasaṃgrahārthaṃ
gā(10)yatrikāyā (!) śubham astv †akāryam† .42.
raṃdhraraṃdhrāṣṭacaṃdrevde pauṣakṛṣṇe ravīnduje.
kāśyāṃ gaṃgātaṭe rāmaṃ prītaye taṃ ca saṃsmarat 43 (fol. 18v7–10)
«End of the root text:»
kīdṛśaḥ taṃ lāmakena (!) raghunāthanāmakeneśvareṇa hṛdā niyuktaḥ preritaḥ tasmāc chubham astu. 42 kva kadety ape(12)kṣāyām āha | kāśyāṃ gaṃgātaṭe raṃdhraraṃdhrāṣṭacaṃdre 1899 etat pramite ʼvde saṃvatsare pauṣakṛṣṇapakṣe ravir dvādaśī(19r1)ndujo budhas taddine rāmaprītaye taṃ saṃsmaran nakārṣam 43 (fol. 18v11–19r1)
«Colophon of the root text:»
iti śrīrāmāyaṇāṃtargatagāyatrīrahasyārthasaṃgrahanakṣatramālā nāma samāpto yam śubham astu (fol. 19r2)
«Colophon of the commentary:»
iti nakṣatramālāṭīkāyāṃ (!) samāptam śubham śubham astu (fol. 19r1)
Microfilm Details
Reel No. B 331/10
Date of Filming 30-07-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol.16v–17r
Catalogued by JU/MS
Date 26-09-2005
Bibliography