B 331-10 Nakṣatramālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/10
Title: Nakṣatramālā
Dimensions: 25 x 10.7 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1157
Remarks:


Reel No. B 331-10 Inventory No. 45294

Title Nakṣatramālāṭīkā

Remarks This is the commentary on the basic text Nakṣatramālā.

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 19

Lines per Folio 10–13

Foliation figures in the upper left-hand margin under the abbreviation nakṣatra. . and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1157

Manuscript Features

The date in the MS represents the date in which the text was written.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

vātātmajam ahaṃ vande rāmāyaṇakathāpriyam ||

tatpūrakaṃ tadarthajñaṃ tajjīvanam atiṃdriyaṃ || 1 ||

vande haṃ (6) rāmavālmīkī rāmāyaṇakṛtāv ubhau.

karmaṇā vacasā caiko ʼnyo ʼnyo nyānandadāyakau 2 (fol. 1v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

namaskṛttya hariṃ rāmaṃ vālmīkiṃ pavanātmajaṃ ||

nakṣatramālāvivṛtiṃ karomi sukhabodhinīṃ || 1 ||

vātātma(2)jam iti vātātmajaṃ hanumantam ahaṃ vande kiṃviśiṣṭaṃ sundarakāṇḍātmakasamudralaṃghanādicaritais tatpūrakaṃ. rāmāyaṇapū(3)rakaṃ. tad iti rāmāyaṇajīvanaṃ spaṣṭam anyat. 1 (fol. 1v1–3)

«End of the root text:»

rāmāyaṇārtham akhilaṃ (8) laghusaṃgṛhītaṃ

gāyatravarṇabhaṇitaṃ prapaṭhaṃti nityaṃ.

te putrapautradhanaśāstravinodayuktā

dīrghāyuṣo bhuvi bhave(9)yur anupramuktāḥ 41

bhīṣmātmajo haṃ raghunāthanāmā

tannāmā keśena hṛdā niyuktaḥ

rāmāyaṇāṃtargatasaṃgrahārthaṃ

gā(10)yatrikāyā (!) śubham astv †akāryam† .42.

raṃdhraraṃdhrāṣṭacaṃdrevde pauṣakṛṣṇe ravīnduje.

kāśyāṃ gaṃgātaṭe rāmaṃ prītaye taṃ ca saṃsmarat 43 (fol. 18v7–10)

«End of the root text:»

kīdṛśaḥ taṃ lāmakena (!) raghunāthanāmakeneśvareṇa hṛdā niyuktaḥ preritaḥ tasmāc chubham astu. 42 kva kadety ape(12)kṣāyām āha | kāśyāṃ gaṃgātaṭe raṃdhraraṃdhrāṣṭacaṃdre 1899 etat pramite ʼvde saṃvatsare pauṣakṛṣṇapakṣe ravir dvādaśī(19r1)ndujo budhas taddine rāmaprītaye taṃ saṃsmaran nakārṣam 43 (fol. 18v11–19r1)

«Colophon of the root text:»

iti śrīrāmāyaṇāṃtargatagāyatrīrahasyārthasaṃgrahanakṣatramālā nāma samāpto yam śubham astu (fol. 19r2)

«Colophon of the commentary:»

iti nakṣatramālāṭīkāyāṃ (!) samāptam śubham śubham astu (fol. 19r1)

Microfilm Details

Reel No. B 331/10

Date of Filming 30-07-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol.16v–17r

Catalogued by JU/MS

Date 26-09-2005

Bibliography